कृदन्तरूपाणि - सु + क्लिन्द् + यङ्लुक् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचेक्लिन्दनम्
अनीयर्
सुचेक्लिन्दनीयः - सुचेक्लिन्दनीया
ण्वुल्
सुचेक्लिन्दकः - सुचेक्लिन्दिका
तुमुँन्
सुचेक्लिन्दितुम्
तव्य
सुचेक्लिन्दितव्यः - सुचेक्लिन्दितव्या
तृच्
सुचेक्लिन्दिता - सुचेक्लिन्दित्री
ल्यप्
सुचेक्लिद्य
क्तवतुँ
सुचेक्लिदितवान् - सुचेक्लिदितवती
क्त
सुचेक्लिदितः - सुचेक्लिदिता
शतृँ
सुचेक्लिदन् - सुचेक्लिदती
ण्यत्
सुचेक्लिन्द्यः - सुचेक्लिन्द्या
घञ्
सुचेक्लिन्दः
सुचेक्लिदः - सुचेक्लिदा
सुचेक्लिन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः