कृदन्तरूपाणि - उप + क्लिन्द् + यङ्लुक् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचेक्लिन्दनम्
अनीयर्
उपचेक्लिन्दनीयः - उपचेक्लिन्दनीया
ण्वुल्
उपचेक्लिन्दकः - उपचेक्लिन्दिका
तुमुँन्
उपचेक्लिन्दितुम्
तव्य
उपचेक्लिन्दितव्यः - उपचेक्लिन्दितव्या
तृच्
उपचेक्लिन्दिता - उपचेक्लिन्दित्री
ल्यप्
उपचेक्लिद्य
क्तवतुँ
उपचेक्लिदितवान् - उपचेक्लिदितवती
क्त
उपचेक्लिदितः - उपचेक्लिदिता
शतृँ
उपचेक्लिदन् - उपचेक्लिदती
ण्यत्
उपचेक्लिन्द्यः - उपचेक्लिन्द्या
घञ्
उपचेक्लिन्दः
उपचेक्लिदः - उपचेक्लिदा
उपचेक्लिन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः