कृदन्तरूपाणि - प्र + क्लिन्द् + यङ्लुक् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचेक्लिन्दनम्
अनीयर्
प्रचेक्लिन्दनीयः - प्रचेक्लिन्दनीया
ण्वुल्
प्रचेक्लिन्दकः - प्रचेक्लिन्दिका
तुमुँन्
प्रचेक्लिन्दितुम्
तव्य
प्रचेक्लिन्दितव्यः - प्रचेक्लिन्दितव्या
तृच्
प्रचेक्लिन्दिता - प्रचेक्लिन्दित्री
ल्यप्
प्रचेक्लिद्य
क्तवतुँ
प्रचेक्लिदितवान् - प्रचेक्लिदितवती
क्त
प्रचेक्लिदितः - प्रचेक्लिदिता
शतृँ
प्रचेक्लिदन् - प्रचेक्लिदती
ण्यत्
प्रचेक्लिन्द्यः - प्रचेक्लिन्द्या
घञ्
प्रचेक्लिन्दः
प्रचेक्लिदः - प्रचेक्लिदा
प्रचेक्लिन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः