कृदन्तरूपाणि - प्र + क्लिन्द् + यङ् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचेक्लिन्दनम्
अनीयर्
प्रचेक्लिन्दनीयः - प्रचेक्लिन्दनीया
ण्वुल्
प्रचेक्लिन्दकः - प्रचेक्लिन्दिका
तुमुँन्
प्रचेक्लिन्दितुम्
तव्य
प्रचेक्लिन्दितव्यः - प्रचेक्लिन्दितव्या
तृच्
प्रचेक्लिन्दिता - प्रचेक्लिन्दित्री
ल्यप्
प्रचेक्लिन्द्य
क्तवतुँ
प्रचेक्लिन्दितवान् - प्रचेक्लिन्दितवती
क्त
प्रचेक्लिन्दितः - प्रचेक्लिन्दिता
शानच्
प्रचेक्लिन्द्यमानः - प्रचेक्लिन्द्यमाना
यत्
प्रचेक्लिन्द्यः - प्रचेक्लिन्द्या
घञ्
प्रचेक्लिन्दः
प्रचेक्लिन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः