कृदन्तरूपाणि - निस् + क्लिन्द् + यङ्लुक् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चेक्लिन्दनम्
अनीयर्
निश्चेक्लिन्दनीयः - निश्चेक्लिन्दनीया
ण्वुल्
निश्चेक्लिन्दकः - निश्चेक्लिन्दिका
तुमुँन्
निश्चेक्लिन्दितुम्
तव्य
निश्चेक्लिन्दितव्यः - निश्चेक्लिन्दितव्या
तृच्
निश्चेक्लिन्दिता - निश्चेक्लिन्दित्री
ल्यप्
निश्चेक्लिद्य
क्तवतुँ
निश्चेक्लिदितवान् - निश्चेक्लिदितवती
क्त
निश्चेक्लिदितः - निश्चेक्लिदिता
शतृँ
निश्चेक्लिदन् - निश्चेक्लिदती
ण्यत्
निश्चेक्लिन्द्यः - निश्चेक्लिन्द्या
घञ्
निश्चेक्लिन्दः
निश्चेक्लिदः - निश्चेक्लिदा
निश्चेक्लिन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः