कृदन्तरूपाणि - अभि + क्लिन्द् + यङ्लुक् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचेक्लिन्दनम्
अनीयर्
अभिचेक्लिन्दनीयः - अभिचेक्लिन्दनीया
ण्वुल्
अभिचेक्लिन्दकः - अभिचेक्लिन्दिका
तुमुँन्
अभिचेक्लिन्दितुम्
तव्य
अभिचेक्लिन्दितव्यः - अभिचेक्लिन्दितव्या
तृच्
अभिचेक्लिन्दिता - अभिचेक्लिन्दित्री
ल्यप्
अभिचेक्लिद्य
क्तवतुँ
अभिचेक्लिदितवान् - अभिचेक्लिदितवती
क्त
अभिचेक्लिदितः - अभिचेक्लिदिता
शतृँ
अभिचेक्लिदन् - अभिचेक्लिदती
ण्यत्
अभिचेक्लिन्द्यः - अभिचेक्लिन्द्या
घञ्
अभिचेक्लिन्दः
अभिचेक्लिदः - अभिचेक्लिदा
अभिचेक्लिन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः