कृदन्तरूपाणि - अभि + क्लिन्द् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिक्लिन्दनम्
अनीयर्
अभिक्लिन्दनीयः - अभिक्लिन्दनीया
ण्वुल्
अभिक्लिन्दकः - अभिक्लिन्दिका
तुमुँन्
अभिक्लिन्दितुम्
तव्य
अभिक्लिन्दितव्यः - अभिक्लिन्दितव्या
तृच्
अभिक्लिन्दिता - अभिक्लिन्दित्री
ल्यप्
अभिक्लिन्द्य
क्तवतुँ
अभिक्लिन्दितवान् - अभिक्लिन्दितवती
क्त
अभिक्लिन्दितः - अभिक्लिन्दिता
शानच्
अभिक्लिन्दमानः - अभिक्लिन्दमाना
ण्यत्
अभिक्लिन्द्यः - अभिक्लिन्द्या
घञ्
अभिक्लिन्दः
अभिक्लिन्दः - अभिक्लिन्दा
अभिक्लिन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः