कृदन्तरूपाणि - अप + क्लिन्द् + यङ्लुक् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचेक्लिन्दनम्
अनीयर्
अपचेक्लिन्दनीयः - अपचेक्लिन्दनीया
ण्वुल्
अपचेक्लिन्दकः - अपचेक्लिन्दिका
तुमुँन्
अपचेक्लिन्दितुम्
तव्य
अपचेक्लिन्दितव्यः - अपचेक्लिन्दितव्या
तृच्
अपचेक्लिन्दिता - अपचेक्लिन्दित्री
ल्यप्
अपचेक्लिद्य
क्तवतुँ
अपचेक्लिदितवान् - अपचेक्लिदितवती
क्त
अपचेक्लिदितः - अपचेक्लिदिता
शतृँ
अपचेक्लिदन् - अपचेक्लिदती
ण्यत्
अपचेक्लिन्द्यः - अपचेक्लिन्द्या
घञ्
अपचेक्लिन्दः
अपचेक्लिदः - अपचेक्लिदा
अपचेक्लिन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः