कृदन्तरूपाणि - अनु + क्लिन्द् + यङ्लुक् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचेक्लिन्दनम्
अनीयर्
अनुचेक्लिन्दनीयः - अनुचेक्लिन्दनीया
ण्वुल्
अनुचेक्लिन्दकः - अनुचेक्लिन्दिका
तुमुँन्
अनुचेक्लिन्दितुम्
तव्य
अनुचेक्लिन्दितव्यः - अनुचेक्लिन्दितव्या
तृच्
अनुचेक्लिन्दिता - अनुचेक्लिन्दित्री
ल्यप्
अनुचेक्लिद्य
क्तवतुँ
अनुचेक्लिदितवान् - अनुचेक्लिदितवती
क्त
अनुचेक्लिदितः - अनुचेक्लिदिता
शतृँ
अनुचेक्लिदन् - अनुचेक्लिदती
ण्यत्
अनुचेक्लिन्द्यः - अनुचेक्लिन्द्या
घञ्
अनुचेक्लिन्दः
अनुचेक्लिदः - अनुचेक्लिदा
अनुचेक्लिन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः