कृदन्तरूपाणि - उत् + क्लिन्द् + यङ्लुक् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्चेक्लिन्दनम्
अनीयर्
उच्चेक्लिन्दनीयः - उच्चेक्लिन्दनीया
ण्वुल्
उच्चेक्लिन्दकः - उच्चेक्लिन्दिका
तुमुँन्
उच्चेक्लिन्दितुम्
तव्य
उच्चेक्लिन्दितव्यः - उच्चेक्लिन्दितव्या
तृच्
उच्चेक्लिन्दिता - उच्चेक्लिन्दित्री
ल्यप्
उच्चेक्लिद्य
क्तवतुँ
उच्चेक्लिदितवान् - उच्चेक्लिदितवती
क्त
उच्चेक्लिदितः - उच्चेक्लिदिता
शतृँ
उच्चेक्लिदन् - उच्चेक्लिदती
ण्यत्
उच्चेक्लिन्द्यः - उच्चेक्लिन्द्या
घञ्
उच्चेक्लिन्दः
उच्चेक्लिदः - उच्चेक्लिदा
उच्चेक्लिन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः