कृदन्तरूपाणि - अव + क्लिन्द् + यङ्लुक् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचेक्लिन्दनम्
अनीयर्
अवचेक्लिन्दनीयः - अवचेक्लिन्दनीया
ण्वुल्
अवचेक्लिन्दकः - अवचेक्लिन्दिका
तुमुँन्
अवचेक्लिन्दितुम्
तव्य
अवचेक्लिन्दितव्यः - अवचेक्लिन्दितव्या
तृच्
अवचेक्लिन्दिता - अवचेक्लिन्दित्री
ल्यप्
अवचेक्लिद्य
क्तवतुँ
अवचेक्लिदितवान् - अवचेक्लिदितवती
क्त
अवचेक्लिदितः - अवचेक्लिदिता
शतृँ
अवचेक्लिदन् - अवचेक्लिदती
ण्यत्
अवचेक्लिन्द्यः - अवचेक्लिन्द्या
घञ्
अवचेक्लिन्दः
अवचेक्लिदः - अवचेक्लिदा
अवचेक्लिन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः