कृदन्तरूपाणि - अव + क्लिन्द् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवक्लिन्दनम्
अनीयर्
अवक्लिन्दनीयः - अवक्लिन्दनीया
ण्वुल्
अवक्लिन्दकः - अवक्लिन्दिका
तुमुँन्
अवक्लिन्दितुम्
तव्य
अवक्लिन्दितव्यः - अवक्लिन्दितव्या
तृच्
अवक्लिन्दिता - अवक्लिन्दित्री
ल्यप्
अवक्लिन्द्य
क्तवतुँ
अवक्लिन्दितवान् - अवक्लिन्दितवती
क्त
अवक्लिन्दितः - अवक्लिन्दिता
शानच्
अवक्लिन्दमानः - अवक्लिन्दमाना
ण्यत्
अवक्लिन्द्यः - अवक्लिन्द्या
घञ्
अवक्लिन्दः
अवक्लिन्दः - अवक्लिन्दा
अवक्लिन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः