कृदन्तरूपाणि - सम् + क्लिन्द् + सन् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चिक्लिन्दिषणम् / संचिक्लिन्दिषणम्
अनीयर्
सञ्चिक्लिन्दिषणीयः / संचिक्लिन्दिषणीयः - सञ्चिक्लिन्दिषणीया / संचिक्लिन्दिषणीया
ण्वुल्
सञ्चिक्लिन्दिषकः / संचिक्लिन्दिषकः - सञ्चिक्लिन्दिषिका / संचिक्लिन्दिषिका
तुमुँन्
सञ्चिक्लिन्दिषितुम् / संचिक्लिन्दिषितुम्
तव्य
सञ्चिक्लिन्दिषितव्यः / संचिक्लिन्दिषितव्यः - सञ्चिक्लिन्दिषितव्या / संचिक्लिन्दिषितव्या
तृच्
सञ्चिक्लिन्दिषिता / संचिक्लिन्दिषिता - सञ्चिक्लिन्दिषित्री / संचिक्लिन्दिषित्री
ल्यप्
सञ्चिक्लिन्दिष्य / संचिक्लिन्दिष्य
क्तवतुँ
सञ्चिक्लिन्दिषितवान् / संचिक्लिन्दिषितवान् - सञ्चिक्लिन्दिषितवती / संचिक्लिन्दिषितवती
क्त
सञ्चिक्लिन्दिषितः / संचिक्लिन्दिषितः - सञ्चिक्लिन्दिषिता / संचिक्लिन्दिषिता
शानच्
सञ्चिक्लिन्दिषमाणः / संचिक्लिन्दिषमाणः - सञ्चिक्लिन्दिषमाणा / संचिक्लिन्दिषमाणा
यत्
सञ्चिक्लिन्दिष्यः / संचिक्लिन्दिष्यः - सञ्चिक्लिन्दिष्या / संचिक्लिन्दिष्या
अच्
सञ्चिक्लिन्दिषः / संचिक्लिन्दिषः - सञ्चिक्लिन्दिषा - संचिक्लिन्दिषा
घञ्
सञ्चिक्लिन्दिषः / संचिक्लिन्दिषः
सञ्चिक्लिन्दिषा / संचिक्लिन्दिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः