कृदन्तरूपाणि - सम् + अंह् - अहिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समंहनम्
अनीयर्
समंहनीयः - समंहनीया
ण्वुल्
समंहकः - समंहिका
तुमुँन्
समंहयितुम् / समंहितुम्
तव्य
समंहयितव्यः / समंहितव्यः - समंहयितव्या / समंहितव्या
तृच्
समंहयिता / समंहिता - समंहयित्री / समंहित्री
ल्यप्
समंह्य
क्तवतुँ
समंहितवान् - समंहितवती
क्त
समंहितः - समंहिता
शतृँ
समंहयन् / समंहन् - समंहयन्ती / समंहन्ती
शानच्
समंहयमानः / समंहमानः - समंहयमाना / समंहमाना
यत्
समंह्यः - समंह्या
ण्यत्
समंह्यः - समंह्या
अच्
समंहः - समंहा
घञ्
समंहः
समंहा
युच्
समंहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः