कृदन्तरूपाणि - अति + अंह् - अहिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अत्यंहनम्
अनीयर्
अत्यंहनीयः - अत्यंहनीया
ण्वुल्
अत्यंहकः - अत्यंहिका
तुमुँन्
अत्यंहयितुम् / अत्यंहितुम्
तव्य
अत्यंहयितव्यः / अत्यंहितव्यः - अत्यंहयितव्या / अत्यंहितव्या
तृच्
अत्यंहयिता / अत्यंहिता - अत्यंहयित्री / अत्यंहित्री
ल्यप्
अत्यंह्य
क्तवतुँ
अत्यंहितवान् - अत्यंहितवती
क्त
अत्यंहितः - अत्यंहिता
शतृँ
अत्यंहयन् / अत्यंहन् - अत्यंहयन्ती / अत्यंहन्ती
शानच्
अत्यंहयमानः / अत्यंहमानः - अत्यंहयमाना / अत्यंहमाना
यत्
अत्यंह्यः - अत्यंह्या
ण्यत्
अत्यंह्यः - अत्यंह्या
अच्
अत्यंहः - अत्यंहा
घञ्
अत्यंहः
अत्यंहा
युच्
अत्यंहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः