कृदन्तरूपाणि - नि + अंह् - अहिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
न्यंहनम्
अनीयर्
न्यंहनीयः - न्यंहनीया
ण्वुल्
न्यंहकः - न्यंहिका
तुमुँन्
न्यंहयितुम् / न्यंहितुम्
तव्य
न्यंहयितव्यः / न्यंहितव्यः - न्यंहयितव्या / न्यंहितव्या
तृच्
न्यंहयिता / न्यंहिता - न्यंहयित्री / न्यंहित्री
ल्यप्
न्यंह्य
क्तवतुँ
न्यंहितवान् - न्यंहितवती
क्त
न्यंहितः - न्यंहिता
शतृँ
न्यंहयन् / न्यंहन् - न्यंहयन्ती / न्यंहन्ती
शानच्
न्यंहयमानः / न्यंहमानः - न्यंहयमाना / न्यंहमाना
यत्
न्यंह्यः - न्यंह्या
ण्यत्
न्यंह्यः - न्यंह्या
अच्
न्यंहः - न्यंहा
घञ्
न्यंहः
न्यंहा
युच्
न्यंहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः