कृदन्तरूपाणि - निस् + अंह् - अहिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरंहनम्
अनीयर्
निरंहनीयः - निरंहनीया
ण्वुल्
निरंहकः - निरंहिका
तुमुँन्
निरंहयितुम् / निरंहितुम्
तव्य
निरंहयितव्यः / निरंहितव्यः - निरंहयितव्या / निरंहितव्या
तृच्
निरंहयिता / निरंहिता - निरंहयित्री / निरंहित्री
ल्यप्
निरंह्य
क्तवतुँ
निरंहितवान् - निरंहितवती
क्त
निरंहितः - निरंहिता
शतृँ
निरंहयन् / निरंहन् - निरंहयन्ती / निरंहन्ती
शानच्
निरंहयमानः / निरंहमानः - निरंहयमाना / निरंहमाना
यत्
निरंह्यः - निरंह्या
ण्यत्
निरंह्यः - निरंह्या
अच्
निरंहः - निरंहा
घञ्
निरंहः
निरंहा
युच्
निरंहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः