कृदन्तरूपाणि - अप + अंह् - अहिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपांहनम्
अनीयर्
अपांहनीयः - अपांहनीया
ण्वुल्
अपांहकः - अपांहिका
तुमुँन्
अपांहयितुम् / अपांहितुम्
तव्य
अपांहयितव्यः / अपांहितव्यः - अपांहयितव्या / अपांहितव्या
तृच्
अपांहयिता / अपांहिता - अपांहयित्री / अपांहित्री
ल्यप्
अपांह्य
क्तवतुँ
अपांहितवान् - अपांहितवती
क्त
अपांहितः - अपांहिता
शतृँ
अपांहयन् / अपांहन् - अपांहयन्ती / अपांहन्ती
शानच्
अपांहयमानः / अपांहमानः - अपांहयमाना / अपांहमाना
यत्
अपांह्यः - अपांह्या
ण्यत्
अपांह्यः - अपांह्या
अच्
अपांहः - अपांहा
घञ्
अपांहः
अपांहा
युच्
अपांहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः