कृदन्तरूपाणि - प्र + अंह् - अहिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रांहनम्
अनीयर्
प्रांहनीयः - प्रांहनीया
ण्वुल्
प्रांहकः - प्रांहिका
तुमुँन्
प्रांहयितुम् / प्रांहितुम्
तव्य
प्रांहयितव्यः / प्रांहितव्यः - प्रांहयितव्या / प्रांहितव्या
तृच्
प्रांहयिता / प्रांहिता - प्रांहयित्री / प्रांहित्री
ल्यप्
प्रांह्य
क्तवतुँ
प्रांहितवान् - प्रांहितवती
क्त
प्रांहितः - प्रांहिता
शतृँ
प्रांहयन् / प्रांहन् - प्रांहयन्ती / प्रांहन्ती
शानच्
प्रांहयमानः / प्रांहमानः - प्रांहयमाना / प्रांहमाना
यत्
प्रांह्यः - प्रांह्या
ण्यत्
प्रांह्यः - प्रांह्या
अच्
प्रांहः - प्रांहा
घञ्
प्रांहः
प्रांहा
युच्
प्रांहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः