कृदन्तरूपाणि - अभि + अंह् - अहिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यंहनम्
अनीयर्
अभ्यंहनीयः - अभ्यंहनीया
ण्वुल्
अभ्यंहकः - अभ्यंहिका
तुमुँन्
अभ्यंहयितुम् / अभ्यंहितुम्
तव्य
अभ्यंहयितव्यः / अभ्यंहितव्यः - अभ्यंहयितव्या / अभ्यंहितव्या
तृच्
अभ्यंहयिता / अभ्यंहिता - अभ्यंहयित्री / अभ्यंहित्री
ल्यप्
अभ्यंह्य
क्तवतुँ
अभ्यंहितवान् - अभ्यंहितवती
क्त
अभ्यंहितः - अभ्यंहिता
शतृँ
अभ्यंहयन् / अभ्यंहन् - अभ्यंहयन्ती / अभ्यंहन्ती
शानच्
अभ्यंहयमानः / अभ्यंहमानः - अभ्यंहयमाना / अभ्यंहमाना
यत्
अभ्यंह्यः - अभ्यंह्या
ण्यत्
अभ्यंह्यः - अभ्यंह्या
अच्
अभ्यंहः - अभ्यंहा
घञ्
अभ्यंहः
अभ्यंहा
युच्
अभ्यंहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः