कृदन्तरूपाणि - परि + अंह् - अहिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यंहनम्
अनीयर्
पर्यंहनीयः - पर्यंहनीया
ण्वुल्
पर्यंहकः - पर्यंहिका
तुमुँन्
पर्यंहयितुम् / पर्यंहितुम्
तव्य
पर्यंहयितव्यः / पर्यंहितव्यः - पर्यंहयितव्या / पर्यंहितव्या
तृच्
पर्यंहयिता / पर्यंहिता - पर्यंहयित्री / पर्यंहित्री
ल्यप्
पर्यंह्य
क्तवतुँ
पर्यंहितवान् - पर्यंहितवती
क्त
पर्यंहितः - पर्यंहिता
शतृँ
पर्यंहयन् / पर्यंहन् - पर्यंहयन्ती / पर्यंहन्ती
शानच्
पर्यंहयमानः / पर्यंहमानः - पर्यंहयमाना / पर्यंहमाना
यत्
पर्यंह्यः - पर्यंह्या
ण्यत्
पर्यंह्यः - पर्यंह्या
अच्
पर्यंहः - पर्यंहा
घञ्
पर्यंहः
पर्यंहा
युच्
पर्यंहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः