कृदन्तरूपाणि - अंह् - अहिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अंहनम्
अनीयर्
अंहनीयः - अंहनीया
ण्वुल्
अंहकः - अंहिका
तुमुँन्
अंहयितुम् / अंहितुम्
तव्य
अंहयितव्यः / अंहितव्यः - अंहयितव्या / अंहितव्या
तृच्
अंहयिता / अंहिता - अंहयित्री / अंहित्री
क्त्वा
अंहयित्वा / अंहित्वा
क्तवतुँ
अंहितवान् - अंहितवती
क्त
अंहितः - अंहिता
शतृँ
अंहयन् / अंहन् - अंहयन्ती / अंहन्ती
शानच्
अंहयमानः / अंहमानः - अंहयमाना / अंहमाना
यत्
अंह्यः - अंह्या
ण्यत्
अंह्यः - अंह्या
अच्
अंहः - अंहा
घञ्
अंहः
अंहा
युच्
अंहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः