कृदन्तरूपाणि - उप + अंह् - अहिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपांहनम्
अनीयर्
उपांहनीयः - उपांहनीया
ण्वुल्
उपांहकः - उपांहिका
तुमुँन्
उपांहयितुम् / उपांहितुम्
तव्य
उपांहयितव्यः / उपांहितव्यः - उपांहयितव्या / उपांहितव्या
तृच्
उपांहयिता / उपांहिता - उपांहयित्री / उपांहित्री
ल्यप्
उपांह्य
क्तवतुँ
उपांहितवान् - उपांहितवती
क्त
उपांहितः - उपांहिता
शतृँ
उपांहयन् / उपांहन् - उपांहयन्ती / उपांहन्ती
शानच्
उपांहयमानः / उपांहमानः - उपांहयमाना / उपांहमाना
यत्
उपांह्यः - उपांह्या
ण्यत्
उपांह्यः - उपांह्या
अच्
उपांहः - उपांहा
घञ्
उपांहः
उपांहा
युच्
उपांहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः