कृदन्तरूपाणि - अपि + अंह् - अहिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अप्यंहनम्
अनीयर्
अप्यंहनीयः - अप्यंहनीया
ण्वुल्
अप्यंहकः - अप्यंहिका
तुमुँन्
अप्यंहयितुम् / अप्यंहितुम्
तव्य
अप्यंहयितव्यः / अप्यंहितव्यः - अप्यंहयितव्या / अप्यंहितव्या
तृच्
अप्यंहयिता / अप्यंहिता - अप्यंहयित्री / अप्यंहित्री
ल्यप्
अप्यंह्य
क्तवतुँ
अप्यंहितवान् - अप्यंहितवती
क्त
अप्यंहितः - अप्यंहिता
शतृँ
अप्यंहयन् / अप्यंहन् - अप्यंहयन्ती / अप्यंहन्ती
शानच्
अप्यंहयमानः / अप्यंहमानः - अप्यंहयमाना / अप्यंहमाना
यत्
अप्यंह्यः - अप्यंह्या
ण्यत्
अप्यंह्यः - अप्यंह्या
अच्
अप्यंहः - अप्यंहा
घञ्
अप्यंहः
अप्यंहा
युच्
अप्यंहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः