कृदन्तरूपाणि - उत् + अंह् - अहिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उदंहनम्
अनीयर्
उदंहनीयः - उदंहनीया
ण्वुल्
उदंहकः - उदंहिका
तुमुँन्
उदंहयितुम् / उदंहितुम्
तव्य
उदंहयितव्यः / उदंहितव्यः - उदंहयितव्या / उदंहितव्या
तृच्
उदंहयिता / उदंहिता - उदंहयित्री / उदंहित्री
ल्यप्
उदंह्य
क्तवतुँ
उदंहितवान् - उदंहितवती
क्त
उदंहितः - उदंहिता
शतृँ
उदंहयन् / उदंहन् - उदंहयन्ती / उदंहन्ती
शानच्
उदंहयमानः / उदंहमानः - उदंहयमाना / उदंहमाना
यत्
उदंह्यः - उदंह्या
ण्यत्
उदंह्यः - उदंह्या
अच्
उदंहः - उदंहा
घञ्
उदंहः
उदंहा
युच्
उदंहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः