कृदन्तरूपाणि - प्रति + अंह् - अहिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्यंहनम्
अनीयर्
प्रत्यंहनीयः - प्रत्यंहनीया
ण्वुल्
प्रत्यंहकः - प्रत्यंहिका
तुमुँन्
प्रत्यंहयितुम् / प्रत्यंहितुम्
तव्य
प्रत्यंहयितव्यः / प्रत्यंहितव्यः - प्रत्यंहयितव्या / प्रत्यंहितव्या
तृच्
प्रत्यंहयिता / प्रत्यंहिता - प्रत्यंहयित्री / प्रत्यंहित्री
ल्यप्
प्रत्यंह्य
क्तवतुँ
प्रत्यंहितवान् - प्रत्यंहितवती
क्त
प्रत्यंहितः - प्रत्यंहिता
शतृँ
प्रत्यंहयन् / प्रत्यंहन् - प्रत्यंहयन्ती / प्रत्यंहन्ती
शानच्
प्रत्यंहयमानः / प्रत्यंहमानः - प्रत्यंहयमाना / प्रत्यंहमाना
यत्
प्रत्यंह्यः - प्रत्यंह्या
ण्यत्
प्रत्यंह्यः - प्रत्यंह्या
अच्
प्रत्यंहः - प्रत्यंहा
घञ्
प्रत्यंहः
प्रत्यंहा
युच्
प्रत्यंहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः