कृदन्तरूपाणि - दुस् + अंह् - अहिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरंहनम्
अनीयर्
दुरंहनीयः - दुरंहनीया
ण्वुल्
दुरंहकः - दुरंहिका
तुमुँन्
दुरंहयितुम् / दुरंहितुम्
तव्य
दुरंहयितव्यः / दुरंहितव्यः - दुरंहयितव्या / दुरंहितव्या
तृच्
दुरंहयिता / दुरंहिता - दुरंहयित्री / दुरंहित्री
ल्यप्
दुरंह्य
क्तवतुँ
दुरंहितवान् - दुरंहितवती
क्त
दुरंहितः - दुरंहिता
शतृँ
दुरंहयन् / दुरंहन् - दुरंहयन्ती / दुरंहन्ती
शानच्
दुरंहयमानः / दुरंहमानः - दुरंहयमाना / दुरंहमाना
यत्
दुरंह्यः - दुरंह्या
ण्यत्
दुरंह्यः - दुरंह्या
अच्
दुरंहः - दुरंहा
घञ्
दुरंहः
दुरंहा
युच्
दुरंहना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः