कृदन्तरूपाणि - वि + शिङ्ख् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विशिङ्खनम्
अनीयर्
विशिङ्खनीयः - विशिङ्खनीया
ण्वुल्
विशिङ्खकः - विशिङ्खिका
तुमुँन्
विशिङ्खितुम्
तव्य
विशिङ्खितव्यः - विशिङ्खितव्या
तृच्
विशिङ्खिता - विशिङ्खित्री
ल्यप्
विशिङ्ख्य
क्तवतुँ
विशिङ्खितवान् - विशिङ्खितवती
क्त
विशिङ्खितः - विशिङ्खिता
शतृँ
विशिङ्खन् - विशिङ्खन्ती
ण्यत्
विशिङ्ख्यः - विशिङ्ख्या
घञ्
विशिङ्खः
विशिङ्खः - विशिङ्खा
विशिङ्खा


सनादि प्रत्ययाः

उपसर्गाः