कृदन्तरूपाणि - वि + शिङ्ख् + णिच्+सन् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विशिशिङ्खयिषणम्
अनीयर्
विशिशिङ्खयिषणीयः - विशिशिङ्खयिषणीया
ण्वुल्
विशिशिङ्खयिषकः - विशिशिङ्खयिषिका
तुमुँन्
विशिशिङ्खयिषितुम्
तव्य
विशिशिङ्खयिषितव्यः - विशिशिङ्खयिषितव्या
तृच्
विशिशिङ्खयिषिता - विशिशिङ्खयिषित्री
ल्यप्
विशिशिङ्खयिष्य
क्तवतुँ
विशिशिङ्खयिषितवान् - विशिशिङ्खयिषितवती
क्त
विशिशिङ्खयिषितः - विशिशिङ्खयिषिता
शतृँ
विशिशिङ्खयिषन् - विशिशिङ्खयिषन्ती
शानच्
विशिशिङ्खयिषमाणः - विशिशिङ्खयिषमाणा
यत्
विशिशिङ्खयिष्यः - विशिशिङ्खयिष्या
अच्
विशिशिङ्खयिषः - विशिशिङ्खयिषा
घञ्
विशिशिङ्खयिषः
विशिशिङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः