कृदन्तरूपाणि - शिङ्ख् + णिच्+सन् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिशिङ्खयिषणम्
अनीयर्
शिशिङ्खयिषणीयः - शिशिङ्खयिषणीया
ण्वुल्
शिशिङ्खयिषकः - शिशिङ्खयिषिका
तुमुँन्
शिशिङ्खयिषितुम्
तव्य
शिशिङ्खयिषितव्यः - शिशिङ्खयिषितव्या
तृच्
शिशिङ्खयिषिता - शिशिङ्खयिषित्री
क्त्वा
शिशिङ्खयिषित्वा
क्तवतुँ
शिशिङ्खयिषितवान् - शिशिङ्खयिषितवती
क्त
शिशिङ्खयिषितः - शिशिङ्खयिषिता
शतृँ
शिशिङ्खयिषन् - शिशिङ्खयिषन्ती
शानच्
शिशिङ्खयिषमाणः - शिशिङ्खयिषमाणा
यत्
शिशिङ्खयिष्यः - शिशिङ्खयिष्या
अच्
शिशिङ्खयिषः - शिशिङ्खयिषा
घञ्
शिशिङ्खयिषः
शिशिङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः