कृदन्तरूपाणि - शिङ्ख् + णिच् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिङ्खनम्
अनीयर्
शिङ्खनीयः - शिङ्खनीया
ण्वुल्
शिङ्खकः - शिङ्खिका
तुमुँन्
शिङ्खयितुम्
तव्य
शिङ्खयितव्यः - शिङ्खयितव्या
तृच्
शिङ्खयिता - शिङ्खयित्री
क्त्वा
शिङ्खयित्वा
क्तवतुँ
शिङ्खितवान् - शिङ्खितवती
क्त
शिङ्खितः - शिङ्खिता
शतृँ
शिङ्खयन् - शिङ्खयन्ती
शानच्
शिङ्खयमानः - शिङ्खयमाना
यत्
शिङ्ख्यः - शिङ्ख्या
अच्
शिङ्खः - शिङ्खा
युच्
शिङ्खना


सनादि प्रत्ययाः

उपसर्गाः