कृदन्तरूपाणि - वि + शिङ्ख् + णिच् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विशिङ्खनम्
अनीयर्
विशिङ्खनीयः - विशिङ्खनीया
ण्वुल्
विशिङ्खकः - विशिङ्खिका
तुमुँन्
विशिङ्खयितुम्
तव्य
विशिङ्खयितव्यः - विशिङ्खयितव्या
तृच्
विशिङ्खयिता - विशिङ्खयित्री
ल्यप्
विशिङ्ख्य
क्तवतुँ
विशिङ्खितवान् - विशिङ्खितवती
क्त
विशिङ्खितः - विशिङ्खिता
शतृँ
विशिङ्खयन् - विशिङ्खयन्ती
शानच्
विशिङ्खयमानः - विशिङ्खयमाना
यत्
विशिङ्ख्यः - विशिङ्ख्या
अच्
विशिङ्खः - विशिङ्खा
युच्
विशिङ्खना


सनादि प्रत्ययाः

उपसर्गाः