कृदन्तरूपाणि - वि + शिङ्ख् + यङ्लुक् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विशेशिङ्खनम्
अनीयर्
विशेशिङ्खनीयः - विशेशिङ्खनीया
ण्वुल्
विशेशिङ्खकः - विशेशिङ्खिका
तुमुँन्
विशेशिङ्खितुम्
तव्य
विशेशिङ्खितव्यः - विशेशिङ्खितव्या
तृच्
विशेशिङ्खिता - विशेशिङ्खित्री
ल्यप्
विशेशिङ्ख्य
क्तवतुँ
विशेशिङ्खितवान् - विशेशिङ्खितवती
क्त
विशेशिङ्खितः - विशेशिङ्खिता
शतृँ
विशेशिङ्खन् - विशेशिङ्खती
ण्यत्
विशेशिङ्ख्यः - विशेशिङ्ख्या
घञ्
विशेशिङ्खः
विशेशिङ्खः - विशेशिङ्खा
विशेशिङ्खा


सनादि प्रत्ययाः

उपसर्गाः