कृदन्तरूपाणि - आङ् + शिङ्ख् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आशिङ्खनम्
अनीयर्
आशिङ्खनीयः - आशिङ्खनीया
ण्वुल्
आशिङ्खकः - आशिङ्खिका
तुमुँन्
आशिङ्खितुम्
तव्य
आशिङ्खितव्यः - आशिङ्खितव्या
तृच्
आशिङ्खिता - आशिङ्खित्री
ल्यप्
आशिङ्ख्य
क्तवतुँ
आशिङ्खितवान् - आशिङ्खितवती
क्त
आशिङ्खितः - आशिङ्खिता
शतृँ
आशिङ्खन् - आशिङ्खन्ती
ण्यत्
आशिङ्ख्यः - आशिङ्ख्या
घञ्
आशिङ्खः
आशिङ्खः - आशिङ्खा
आशिङ्खा


सनादि प्रत्ययाः

उपसर्गाः