कृदन्तरूपाणि - अप + शिङ्ख् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपशिङ्खनम्
अनीयर्
अपशिङ्खनीयः - अपशिङ्खनीया
ण्वुल्
अपशिङ्खकः - अपशिङ्खिका
तुमुँन्
अपशिङ्खितुम्
तव्य
अपशिङ्खितव्यः - अपशिङ्खितव्या
तृच्
अपशिङ्खिता - अपशिङ्खित्री
ल्यप्
अपशिङ्ख्य
क्तवतुँ
अपशिङ्खितवान् - अपशिङ्खितवती
क्त
अपशिङ्खितः - अपशिङ्खिता
शतृँ
अपशिङ्खन् - अपशिङ्खन्ती
ण्यत्
अपशिङ्ख्यः - अपशिङ्ख्या
घञ्
अपशिङ्खः
अपशिङ्खः - अपशिङ्खा
अपशिङ्खा


सनादि प्रत्ययाः

उपसर्गाः