कृदन्तरूपाणि - अनु + शिङ्ख् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशिङ्खनम्
अनीयर्
अनुशिङ्खनीयः - अनुशिङ्खनीया
ण्वुल्
अनुशिङ्खकः - अनुशिङ्खिका
तुमुँन्
अनुशिङ्खितुम्
तव्य
अनुशिङ्खितव्यः - अनुशिङ्खितव्या
तृच्
अनुशिङ्खिता - अनुशिङ्खित्री
ल्यप्
अनुशिङ्ख्य
क्तवतुँ
अनुशिङ्खितवान् - अनुशिङ्खितवती
क्त
अनुशिङ्खितः - अनुशिङ्खिता
शतृँ
अनुशिङ्खन् - अनुशिङ्खन्ती
ण्यत्
अनुशिङ्ख्यः - अनुशिङ्ख्या
घञ्
अनुशिङ्खः
अनुशिङ्खः - अनुशिङ्खा
अनुशिङ्खा


सनादि प्रत्ययाः

उपसर्गाः