कृदन्तरूपाणि - अपि + शिङ्ख् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिशिङ्खनम्
अनीयर्
अपिशिङ्खनीयः - अपिशिङ्खनीया
ण्वुल्
अपिशिङ्खकः - अपिशिङ्खिका
तुमुँन्
अपिशिङ्खितुम्
तव्य
अपिशिङ्खितव्यः - अपिशिङ्खितव्या
तृच्
अपिशिङ्खिता - अपिशिङ्खित्री
ल्यप्
अपिशिङ्ख्य
क्तवतुँ
अपिशिङ्खितवान् - अपिशिङ्खितवती
क्त
अपिशिङ्खितः - अपिशिङ्खिता
शतृँ
अपिशिङ्खन् - अपिशिङ्खन्ती
ण्यत्
अपिशिङ्ख्यः - अपिशिङ्ख्या
घञ्
अपिशिङ्खः
अपिशिङ्खः - अपिशिङ्खा
अपिशिङ्खा


सनादि प्रत्ययाः

उपसर्गाः