कृदन्तरूपाणि - अभि + शिङ्ख् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशिङ्खनम्
अनीयर्
अभिशिङ्खनीयः - अभिशिङ्खनीया
ण्वुल्
अभिशिङ्खकः - अभिशिङ्खिका
तुमुँन्
अभिशिङ्खितुम्
तव्य
अभिशिङ्खितव्यः - अभिशिङ्खितव्या
तृच्
अभिशिङ्खिता - अभिशिङ्खित्री
ल्यप्
अभिशिङ्ख्य
क्तवतुँ
अभिशिङ्खितवान् - अभिशिङ्खितवती
क्त
अभिशिङ्खितः - अभिशिङ्खिता
शतृँ
अभिशिङ्खन् - अभिशिङ्खन्ती
ण्यत्
अभिशिङ्ख्यः - अभिशिङ्ख्या
घञ्
अभिशिङ्खः
अभिशिङ्खः - अभिशिङ्खा
अभिशिङ्खा


सनादि प्रत्ययाः

उपसर्गाः