कृदन्तरूपाणि - प्रति + शिङ्ख् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशिङ्खनम्
अनीयर्
प्रतिशिङ्खनीयः - प्रतिशिङ्खनीया
ण्वुल्
प्रतिशिङ्खकः - प्रतिशिङ्खिका
तुमुँन्
प्रतिशिङ्खितुम्
तव्य
प्रतिशिङ्खितव्यः - प्रतिशिङ्खितव्या
तृच्
प्रतिशिङ्खिता - प्रतिशिङ्खित्री
ल्यप्
प्रतिशिङ्ख्य
क्तवतुँ
प्रतिशिङ्खितवान् - प्रतिशिङ्खितवती
क्त
प्रतिशिङ्खितः - प्रतिशिङ्खिता
शतृँ
प्रतिशिङ्खन् - प्रतिशिङ्खन्ती
ण्यत्
प्रतिशिङ्ख्यः - प्रतिशिङ्ख्या
घञ्
प्रतिशिङ्खः
प्रतिशिङ्खः - प्रतिशिङ्खा
प्रतिशिङ्खा


सनादि प्रत्ययाः

उपसर्गाः