कृदन्तरूपाणि - प्र + शिङ्ख् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रशिङ्खनम्
अनीयर्
प्रशिङ्खनीयः - प्रशिङ्खनीया
ण्वुल्
प्रशिङ्खकः - प्रशिङ्खिका
तुमुँन्
प्रशिङ्खितुम्
तव्य
प्रशिङ्खितव्यः - प्रशिङ्खितव्या
तृच्
प्रशिङ्खिता - प्रशिङ्खित्री
ल्यप्
प्रशिङ्ख्य
क्तवतुँ
प्रशिङ्खितवान् - प्रशिङ्खितवती
क्त
प्रशिङ्खितः - प्रशिङ्खिता
शतृँ
प्रशिङ्खन् - प्रशिङ्खन्ती
ण्यत्
प्रशिङ्ख्यः - प्रशिङ्ख्या
घञ्
प्रशिङ्खः
प्रशिङ्खः - प्रशिङ्खा
प्रशिङ्खा


सनादि प्रत्ययाः

उपसर्गाः