कृदन्तरूपाणि - परि + शिङ्ख् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिशिङ्खनम्
अनीयर्
परिशिङ्खनीयः - परिशिङ्खनीया
ण्वुल्
परिशिङ्खकः - परिशिङ्खिका
तुमुँन्
परिशिङ्खितुम्
तव्य
परिशिङ्खितव्यः - परिशिङ्खितव्या
तृच्
परिशिङ्खिता - परिशिङ्खित्री
ल्यप्
परिशिङ्ख्य
क्तवतुँ
परिशिङ्खितवान् - परिशिङ्खितवती
क्त
परिशिङ्खितः - परिशिङ्खिता
शतृँ
परिशिङ्खन् - परिशिङ्खन्ती
ण्यत्
परिशिङ्ख्यः - परिशिङ्ख्या
घञ्
परिशिङ्खः
परिशिङ्खः - परिशिङ्खा
परिशिङ्खा


सनादि प्रत्ययाः

उपसर्गाः