कृदन्तरूपाणि - अव + शिङ्ख् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशिङ्खनम्
अनीयर्
अवशिङ्खनीयः - अवशिङ्खनीया
ण्वुल्
अवशिङ्खकः - अवशिङ्खिका
तुमुँन्
अवशिङ्खितुम्
तव्य
अवशिङ्खितव्यः - अवशिङ्खितव्या
तृच्
अवशिङ्खिता - अवशिङ्खित्री
ल्यप्
अवशिङ्ख्य
क्तवतुँ
अवशिङ्खितवान् - अवशिङ्खितवती
क्त
अवशिङ्खितः - अवशिङ्खिता
शतृँ
अवशिङ्खन् - अवशिङ्खन्ती
ण्यत्
अवशिङ्ख्यः - अवशिङ्ख्या
घञ्
अवशिङ्खः
अवशिङ्खः - अवशिङ्खा
अवशिङ्खा


सनादि प्रत्ययाः

उपसर्गाः