कृदन्तरूपाणि - अप + शिङ्ख् + यङ् + णिच् + सन् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपशेशिङ्ख्ययिषणम्
अनीयर्
अपशेशिङ्ख्ययिषणीयः - अपशेशिङ्ख्ययिषणीया
ण्वुल्
अपशेशिङ्ख्ययिषकः - अपशेशिङ्ख्ययिषिका
तुमुँन्
अपशेशिङ्ख्ययिषितुम्
तव्य
अपशेशिङ्ख्ययिषितव्यः - अपशेशिङ्ख्ययिषितव्या
तृच्
अपशेशिङ्ख्ययिषिता - अपशेशिङ्ख्ययिषित्री
ल्यप्
अपशेशिङ्ख्ययिष्य
क्तवतुँ
अपशेशिङ्ख्ययिषितवान् - अपशेशिङ्ख्ययिषितवती
क्त
अपशेशिङ्ख्ययिषितः - अपशेशिङ्ख्ययिषिता
शतृँ
अपशेशिङ्ख्ययिषन् - अपशेशिङ्ख्ययिषन्ती
शानच्
अपशेशिङ्ख्ययिषमाणः - अपशेशिङ्ख्ययिषमाणा
यत्
अपशेशिङ्ख्ययिष्यः - अपशेशिङ्ख्ययिष्या
अच्
अपशेशिङ्ख्ययिषः - अपशेशिङ्ख्ययिषा
घञ्
अपशेशिङ्ख्ययिषः
अपशेशिङ्ख्ययिषा


सनादि प्रत्ययाः

उपसर्गाः