कृदन्तरूपाणि - वि + शिङ्ख् + क्तवतुँ - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
विशिङ्खितवत् (पुं)
विशिङ्खितवान्
विशिङ्खितवती (स्त्री)
विशिङ्खितवती
विशिङ्खितवत् (नपुं)
विशिङ्खितवत् / विशिङ्खितवद्