कृदन्तरूपाणि - वि + अव् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्यवनम्
अनीयर्
व्यवनीयः - व्यवनीया
ण्वुल्
व्यावकः - व्याविका
तुमुँन्
व्यवितुम्
तव्य
व्यवितव्यः - व्यवितव्या
तृच्
व्यविता - व्यवित्री
ल्यप्
व्यव्य
क्तवतुँ
व्यवितवान् - व्यवितवती
क्त
व्यवितः - व्यविता
शतृँ
व्यवन् - व्यवन्ती
ण्यत्
व्याव्यः - व्याव्या
अच्
व्यवः - व्यवा
घञ्
व्यावः
क्तिन्
व्यूतिः


सनादि प्रत्ययाः

उपसर्गाः