कृदन्तरूपाणि - अभि + अव् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यवनम्
अनीयर्
अभ्यवनीयः - अभ्यवनीया
ण्वुल्
अभ्यावकः - अभ्याविका
तुमुँन्
अभ्यवितुम्
तव्य
अभ्यवितव्यः - अभ्यवितव्या
तृच्
अभ्यविता - अभ्यवित्री
ल्यप्
अभ्यव्य
क्तवतुँ
अभ्यवितवान् - अभ्यवितवती
क्त
अभ्यवितः - अभ्यविता
शतृँ
अभ्यवन् - अभ्यवन्ती
ण्यत्
अभ्याव्यः - अभ्याव्या
अच्
अभ्यवः - अभ्यवा
घञ्
अभ्यावः
क्तिन्
अभ्यूतिः


सनादि प्रत्ययाः

उपसर्गाः