कृदन्तरूपाणि - प्र + अव् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रावणम्
अनीयर्
प्रावणीयः - प्रावणीया
ण्वुल्
प्रावकः - प्राविका
तुमुँन्
प्रावितुम्
तव्य
प्रावितव्यः - प्रावितव्या
तृच्
प्राविता - प्रावित्री
ल्यप्
प्राव्य
क्तवतुँ
प्रावितवान् - प्रावितवती
क्त
प्रावितः - प्राविता
शतृँ
प्रावन् - प्रावन्ती
ण्यत्
प्राव्यः - प्राव्या
अच्
प्रावः - प्रावा
घञ्
प्रावः
क्तिन्
प्रौतिः


सनादि प्रत्ययाः

उपसर्गाः