कृदन्तरूपाणि - अप + अव् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपावनम्
अनीयर्
अपावनीयः - अपावनीया
ण्वुल्
अपावकः - अपाविका
तुमुँन्
अपावितुम्
तव्य
अपावितव्यः - अपावितव्या
तृच्
अपाविता - अपावित्री
ल्यप्
अपाव्य
क्तवतुँ
अपावितवान् - अपावितवती
क्त
अपावितः - अपाविता
शतृँ
अपावन् - अपावन्ती
ण्यत्
अपाव्यः - अपाव्या
अच्
अपावः - अपावा
घञ्
अपावः
क्तिन्
अपौतिः


सनादि प्रत्ययाः

उपसर्गाः