कृदन्तरूपाणि - परि + अव् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यवणम्
अनीयर्
पर्यवणीयः - पर्यवणीया
ण्वुल्
पर्यावकः - पर्याविका
तुमुँन्
पर्यवितुम्
तव्य
पर्यवितव्यः - पर्यवितव्या
तृच्
पर्यविता - पर्यवित्री
ल्यप्
पर्यव्य
क्तवतुँ
पर्यवितवान् - पर्यवितवती
क्त
पर्यवितः - पर्यविता
शतृँ
पर्यवन् - पर्यवन्ती
ण्यत्
पर्याव्यः - पर्याव्या
अच्
पर्यवः - पर्यवा
घञ्
पर्यावः
क्तिन्
पर्यूतिः


सनादि प्रत्ययाः

उपसर्गाः