कृदन्तरूपाणि - उप + अव् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपावनम्
अनीयर्
उपावनीयः - उपावनीया
ण्वुल्
उपावकः - उपाविका
तुमुँन्
उपावितुम्
तव्य
उपावितव्यः - उपावितव्या
तृच्
उपाविता - उपावित्री
ल्यप्
उपाव्य
क्तवतुँ
उपावितवान् - उपावितवती
क्त
उपावितः - उपाविता
शतृँ
उपावन् - उपावन्ती
ण्यत्
उपाव्यः - उपाव्या
अच्
उपावः - उपावा
घञ्
उपावः
क्तिन्
उपौतिः


सनादि प्रत्ययाः

उपसर्गाः